वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: सुपर्णः छन्द: त्रिष्टुप् स्वर: धैवतः काण्ड:

अ꣣प्सु꣡ रेतः꣢꣯ शिश्रिये वि꣣श्व꣡रू꣢पं꣣ ते꣡जः꣢ पृथि꣣व्या꣢꣫मधि꣣ य꣡त्स꣢म्ब꣣भू꣡व꣢ । अ꣣न्त꣡रि꣢क्षे꣣ स्वं꣡ म꣢हि꣣मा꣢नं꣣ मि꣡मा꣢नः꣣ क꣡नि꣢क्रन्ति꣣ वृ꣢ष्णो꣣ अ꣡श्व꣢स्य꣣ रे꣡तः꣢ ॥१८४४

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अप्सु रेतः शिश्रिये विश्वरूपं तेजः पृथिव्यामधि यत्सम्बभूव । अन्तरिक्षे स्वं महिमानं मिमानः कनिक्रन्ति वृष्णो अश्वस्य रेतः ॥१८४४

मन्त्र उच्चारण
पद पाठ

अप्सु꣢ । रे꣡तः꣢꣯ । शि꣣श्रिये । विश्व꣡रू꣢पम् । वि꣣श्व꣢ । रू꣣पम् । ते꣡जः꣢꣯ । पृ꣣थिव्या꣢म् । अ꣡धि꣢꣯ । यत् । सं꣣बभू꣡व꣢ । स꣣म् । बभू꣡व꣢ । अ꣣न्त꣡रि꣢क्षे । स्वम् । म꣣हिमा꣡न꣢म् । मि꣡मा꣢꣯नः । क꣡नि꣢꣯क्रन्ति । वृ꣡ष्णः꣢꣯ । अ꣡श्व꣢꣯स्य । रे꣡तः꣢꣯ ॥१८४४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1844 | (कौथोम) 9 » 2 » 12 » 2 | (रानायाणीय) 20 » 7 » 4 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमेश्वर की महिमा वर्णित है।

पदार्थान्वयभाषाः -

(अप्सु) नदियों में जो (विश्वरूपम्) सब रूपोंवाला (रेतः) जल (शिश्रिये) आश्रित है, (यत्) और जो (पृथिव्याम् अधि) भूमि के अन्दर (तेजः) तेज (संबभूव) उत्पन्न हुआ है, उस सबको (ऋज्रः) सर्वव्यापक अग्नि नामक जग्दीश्वर ने ही (जजान) उत्पन्न किया है। [यहाँ ‘ऋज्रः’ और ‘जजान’ ये दोनों पद पूर्व मन्त्र से लाये गये हैं।] वही जगदीश्वर (अन्तरिक्षे) अन्तरिक्ष में (स्वम्) अपनी (महिमानम्) महिमा को (मिमानः) प्रकट कर रहा है। उसी की महिमा से (वृष्णः) वर्षा करनेवाले (अश्वस्य) व्यापक बादल का (रेतः) जल (कनिक्रन्ति) बहुत अधिक गरजता है ॥२॥

भावार्थभाषाः -

नदियों में, भूमि पर, अन्तरिक्ष में, द्युलोक में, सूर्य में, बादल में सभी जगह जगदीश्वर की ही महिमा दृग्गोचर हो रही है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमेश्वरस्य महिमा वर्ण्यते।

पदार्थान्वयभाषाः -

(अप्सु) नदीषु यत् (विश्वरूपम्) सर्वरूपम् (रेतः) जलम्। [रेतः इत्युदकनाम। निघं० १।५] (शिश्रिये) आश्रितमस्ति, (यत्) यच्च (पृथिव्याम् अधि) भूम्याम् (तेजः) औष्ण्यम् (सं बभूव) उत्पन्नमस्ति, तत् सर्वम् (ऋज्रः) सर्वव्यापकः अग्निर्जगदीश्वर एव (जजान) उत्पादितवानस्ति इति पूर्वमन्त्रादाकृष्यते। स एव जगदीश्वरः (अन्तरिक्षे स्वम्) स्वकीयम् (महिमानम्) महत्त्वम् (मिमानः) प्रकटयन् अस्ति। तस्यैव महिम्ना (वृष्णः) वर्षकरम् (अश्वस्य) पर्जन्यस्य (रेतः) बलम् (कनिक्रन्ति) भृशं गर्जति। [क्रदि आह्वाने रोदने च, भ्वादिः, यङ्लुकि चाक्रन्ति इति अभ्यासस्य निगागमः] ॥२॥

भावार्थभाषाः -

सरित्सु पृथिव्यामन्तरिक्षे दिवि सूर्ये पर्जन्ये सर्वत्र जगदीश्वरस्यैव महिमा दृग्गोचरो भवति ॥२॥